Ram Raksha Stotra in Sanskrit / English

 

Ram Raksha Stotra in Sanskrit aur English mein niche diya gaya hai. Yeh stotra Ram raksha kavach aur Ram raksha mantra se bhi jana jata hai. Stotra ko Hindi yaan Sanskrit-Hindi arth sahit padne ke liye links pe click karen. Ram Raksha Stotra in Hindi & Ram Raksha Stotra with meaning (Sanskrit / Hindi).

राम रक्षा स्तोत्र संस्कृत में नीचे दिया गया है। ये स्तोत्र राम रक्षा कवच और राम रक्षा मंत्र से भी जाना जाता है। स्तोत्र को संस्कृत या हिंदी अर्थ साहित्य पढ़ने के लिए लिंक पे क्लिक करें। राम रक्षा स्तोत्र हिंदी में और राम रक्षा स्तोत्र संस्कृत–हिन्दी अर्थ सहित

Shri Ram Raksha Stotra | श्री राम रक्षा स्तोत्र

ram raksha kavach
Shri Ram Raksha Kavach

। विनियोगः ।

ॐ अस्य श्रीरामरक्षास्तोत्र मन्त्रस्य बुधकौशिक ऋषिः श्री सीतारामचन्द्रो देवता अनुष्टुप्छन्दः सीता शक्तिः श्रीमान् हनुमान् कीलकं श्रीरामचन्द्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः ।

। अथ ध्यानम् ।

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं
पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् ।
वामाङ्कारूढसीतामुखकमलमिलल्लोचनं नीरदाभं
नानालङ्कारदीप्तं दधतमुरुजटामण्डलं रामचन्द्रम्

। स्तोत्रम् ।

चरितं रघुनाथस्य शतकोटिप्रविस्तरम् ।
एकैकमक्षरं पुंसां महापातकनाशनम् ॥1॥

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् ।
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् ॥2॥

सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् ।
स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥3॥

रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् ।
शिरो मे राघवः पातु भालं दशरथात्मजः ॥4॥

कौसल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुती ।
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥5॥

जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः ।
स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥6॥

करौ सीतापतिः पातु हृदयं जामदग्न्यजित् ।
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥7॥

सुग्रीवेश: कटी पातु सक्थिनी हनुमत्प्रभुः ।
ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत् ॥8॥

जानुनी सेतुकृत्पातु जङ्घे दशमुखान्तकः ।
पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः ॥9॥

एतां रामबलोपेतां रक्षां यः सुकृती पठेत् ।
स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥10॥

पातालभूतलव्योमचारिणश्छद्मचारिणः ।
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥11॥

रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् ।
नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥12॥

जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् ।
यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥13॥

वज्रपञ्जरनामेदं यो रामकवचं स्मरेत् ।
अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम् ॥14॥

आदिष्टवान्यथा स्वप्ने रामरक्षामिमां हरः ।
तथा लिखितवान्प्रातः प्रबुद्धो बुधकौशिकः ॥15॥

आरामः कल्पवृक्षाणां विरामः सकलापदाम् ।
अभिरामस्त्रिलोकानां रामः श्रीमान्स नः प्रभुः ॥16॥

तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥17॥

फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥18॥

शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् ।
रक्षःकुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥19॥

आत्तसञ्जधनुषाविषुस्पृशावक्षयाशुगनिषङ्गसङ्गिनौ ।
रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम् ॥20॥

shri ram raksha
Shri Ram Raksha

सन्नद्धः कवची खड्गी चापबाणधरो युवा ।
गच्छन्मनोरथान्नश्च रामः पातु सलक्ष्मणः ॥21॥

रामो दाशरथिः शूरो लक्ष्मणानुचरो बली।
काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥22॥

वेदान्तवेद्यो यज्ञेश: पुराणपुरुषोत्तमः ।
जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥23॥

इत्येतानि जपन्नित्यं मद्भक्तः श्रद्धयान्वितः ।
अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ॥24॥

रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् ।
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नराः ॥25॥

रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् ।
राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्तिं
वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥26॥

रामाय रामभद्राय रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥27॥

श्रीराम राम रघुनन्दन राम राम
श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम
श्रीराम राम शरणं भव राम राम ॥28॥

श्रीरामचन्द्रचरणौ मनसा स्मरामि
श्रीरामचन्द्रचरणौ वचसा गृणामि ।
श्रीरामचन्द्रचरणौ शिरसा नमामि
श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥29॥

माता रामो मत्पिता रामचन्द्रः
स्वामी रामो मत्सखा रामचन्द्रः ।
सर्वस्वं मे रामचन्द्रो दयालु-
र्नान्यं जाने नैव जाने न जाने ॥30॥

दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मजा ।
पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥31॥

लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथं ।
कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये ॥32॥

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥33॥

कूजन्तं रामरामेति मधुरं मधुराक्षरम् ।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥34॥

आपदामपहर्तारं दातारं सर्वसम्पदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥35॥

भर्जनं भवबीजानामर्जनं सुखसम्पदाम् ।
तर्जनं यमदूतानां रामरामेति गर्जनम् ॥36॥

रामो राजमणिः सदा विजयते रामं रमेशं भजे
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ।
रामानास्ति परायणं परतरं रामस्य दासोऽस्म्यहं
रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥37॥

राम रामेति रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं रामनाम वरानने ॥38॥

इति श्री बुधकौशिक मुनि विरचितं श्री राम रक्षा स्तोत्रं सम्पूर्णम् ।

Iti Shree Ram Raksha Stotra in sanskrit Sampoorn | इति श्री राम रक्षा स्तोत्र संपूर्ण

After Ram Raksha Stotra in Sanskrit Ram Raksha Stotra in English begins.

Ram Raksha Stotra in English

ram raksha stotra in english
Ram Raksha Stotra in English

। Viniyog ।

Om asya Shri Ramaraksha stotramantrasya budhakausika rishih Shri Sitarama chandrodevata anustup Chandah Sita shaktih Shrimaan Hanuman kilakam Shriramachandra prityarthe Ramaraksha stotrajape viniyogah ।

। Ath Dhyanam ।

Dhyayedajanubahum dhrtashara dhanusam baddha padmasanastham
pitam vaso vasanam navakamala dalaspardhi netram prasannam ।
Vamankarudha Sitamukha kamalamilallochanam niradabham
nanalankara deeptam dadhatamuru jatamandalam Ramachandram

। Stotram ।

Charitam Raghunathasya shatakoti pravistaram ।
Ekaikamaksharam punsaam mahapataka nashanam 1

Dhyatva nilotpala syamam Ramam rajivalochanam ।
Janaki lakshmanopetam jatamukuta manditam 2

Sasituna dhanurbana panim naktam charantakam ।
Svalilaya jagattratu mavirbhutamajam vibhum 3

Ramaraksham pathetpragyah papaghnim sarvakamadam ।
Shiro me Raghavah patu bhalam dasarathatmajah 4

Kausalyeyo drishau patu visvamitrapriyah sruti ।
Ghranam patu makhatrata mukham saumitrivatsalah 5

Jihvam vidyanidhih patu kantham Bharatavanditah ।
Skandhau divyayudhah patu bhujau bhagnesakarmukah 6

Karau Sitapatih patu hridayam Jamadagnyajit ।
Madhyam patu kharadhwansi nabhim Jambavadasrayah 7

Sugrivesah kati patu sakthini Hanumat-prabhuh ।
Uru Raghuttamah patu rakshahkula vinashakrit 8

Januni setukrit-patu janghe dasamukhantakah ।
Padau vibhisanasridah patu Ramoakhilam vapuh 9

Etaam Ramabalopetam raksham yah sukriti pathet ।
sa Chirayuh sukhi putri vijayi vinayi bhavet 10

Patala-bhutala-vyoma-charina-schadma-charinah ।
Na drastumapi shaktaste raksitam Ramanamabhih 11

Rameti Ramabhadreti Ramachandreti va smaran ।
Naro na lipyate papairbhuktim muktim cha vindati 12

Jagajjaitraika mantrena Ramanamnabhi rakshitam ।
Yah kanthe dharayettasya karasthah sarvasiddhayah 13

Vajrapanjara namedam yo Ramakavacham smaret ।
Avyahatagyah sarvatra labhate jayamangalam 14

Adistavan-yatha swapne Ramarakshamimam harah ।
Tatha likhitavan-pratah pra-buddhau Budhakausikah 15

Aaramah kalpavrikshanam viramah sakalapadam ।
Abhirama-strilokanam Ramah Shrimansa nah prabhuh 16

Tarunau rupasampannau sukumarau mahabalau ।
Pundarika vishalaksau cheerakrishna-jinambarau 17

Phalamoolashinau dantau tapasau brahmacharinau ।
Putrau dasharathasyaitau bhratarau Ramalakshmanau 18

Sharanyau sarvasattvanam sresthau sarvadhanusmatam ।
Rakshahkula nihantarau trayetam no Raghuttamau 19

Atta sajja dhanusha vishusprisha vakshayashuga nishanga sanginau ।
Rakshanaaya mama Ramalakshmanavagratah pathi sadaiva gachchhatam 20

Sannaddhah kavachi khadgi chapabanadharo yuva ।
Gachchhan manorathannascha Ramah patu sa-lakshmanah 21

Ramo dasharathi shuro lakshmananucharo bali ।
Kakutsthah purusah purnah kausalyeyo Raghuttamah 22

Vedantavedyo yajnesah purana purusottamah ।
Janakivallabhah Shrimanaprameya parakramah 23

Ityetani japannityam madbhaktah sraddhayanvitah ।
Ashvamedhadhikam punyam samprapnoti na sanshayah 24

Ramam durvaadala syamam padmaksham pitavasasam ।
Stuvanti namabhi-rdivyai-rnate sansarino narah 25

Ramam Lakshmana purvajam Raghuvaram Sitapatim sundaram
Kakutstham karunarnavam gunanidhim viprapriyam dharmikam ।
Rajendram satyasandham Dasharathatanayam Shyamalam shantamurtim
Vande lokabhiramam Raghukula tilakam Raghavam ravanarim 26

Ramaya Ramabhadraya Ramachandraya vedhase ।
Raghunathaya nathaya Sitayah pataye namah 27

Srirama Rama Raghunandana Rama Rama
Srirama Rama Bharatagraja Rama Rama ।
Srirama Rama Ranakarkasha Rama Rama
Srirama Rama sharanam bhava Rama Rama 28

Srirama chandra charanau manasa smarami
Srirama chandra charanau vachasa grinami ।
Srirama chandra charanau shirasa namami
Srirama chandra charanau sharanam prapadye 29

Mata Ramo mat-pita Ramachandrah
Swami Ramo mat-sakha Ramachandrah ।
Sarvasvam me Ramachandro dayaluh-
Nanyam jane naiva na jane 30

Dakshine Lakshmano yasya vaame cha Janakaatmaja ।
Purato Marutiryasya tam vande Raghunandanam 31

Lokabhiramam ranarangadheeram
Rajivanetram Raghuvanshanatham ।
Karunyarupam karunakaram tam
Sriramachandram sharanam prapadye 32

Manojavam Maruta tulya vegam
Jitendriyam buddhimatam varistham ।
Vatatmajam vanarayutha mukhyam
Sriramadootam sharanam prapadye 33

Kujantam Ramarameti madhuram madhuraksharam ।
Aruhyakavita shakham vande Valmiki kokilam 34

Aapadamapahartaaram daataaram sarvasampadaam ।
Lokabhiramam Shriramam bhuyo-bhuyo namamyaham 35

Bharjanam bhavabijanamarjanam sukhasampadaam ।
Tarjanam Yamadutanam Rama Rameti garjanam 36

Ramo rajamanih sada vijayate Ramam Ramesham bhaje
Ramenabhihata nisacharachamu Ramaya tasmai namah ।
Ramannasti parayanam parataram Ramasya dasoasmyaham
Rame chittalayah sada bhavatu me bho Rama maamuddhara 37

Rama Rameti Rameti Rame Raame manorame ।
Sahasranama tattulyam Rama nama varanane 38

Iti Shribudhakausika-muni virachitam Shrirama rakshastotram sampurnam ।

Shri Rama Jaya Rama Jaya Jaya Rama

| Iti Ram Raksha Stotra in English Sampoonam |

Subscribe
Notify of
guest
0 Comments
Inline Feedbacks
View all comments